रुशन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुशन्ती
रुशन्त्यौ
रुशन्त्यः
सम्बोधन
रुशन्ति
रुशन्त्यौ
रुशन्त्यः
द्वितीया
रुशन्तीम्
रुशन्त्यौ
रुशन्तीः
तृतीया
रुशन्त्या
रुशन्तीभ्याम्
रुशन्तीभिः
चतुर्थी
रुशन्त्यै
रुशन्तीभ्याम्
रुशन्तीभ्यः
पञ्चमी
रुशन्त्याः
रुशन्तीभ्याम्
रुशन्तीभ्यः
षष्ठी
रुशन्त्याः
रुशन्त्योः
रुशन्तीनाम्
सप्तमी
रुशन्त्याम्
रुशन्त्योः
रुशन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुशन्ती
रुशन्त्यौ
रुशन्त्यः
सम्बोधन
रुशन्ति
रुशन्त्यौ
रुशन्त्यः
द्वितीया
रुशन्तीम्
रुशन्त्यौ
रुशन्तीः
तृतीया
रुशन्त्या
रुशन्तीभ्याम्
रुशन्तीभिः
चतुर्थी
रुशन्त्यै
रुशन्तीभ्याम्
रुशन्तीभ्यः
पञ्चमी
रुशन्त्याः
रुशन्तीभ्याम्
रुशन्तीभ्यः
षष्ठी
रुशन्त्याः
रुशन्त्योः
रुशन्तीनाम्
सप्तमी
रुशन्त्याम्
रुशन्त्योः
रुशन्तीषु