रुप्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुप्यन्ती
रुप्यन्त्यौ
रुप्यन्त्यः
सम्बोधन
रुप्यन्ति
रुप्यन्त्यौ
रुप्यन्त्यः
द्वितीया
रुप्यन्तीम्
रुप्यन्त्यौ
रुप्यन्तीः
तृतीया
रुप्यन्त्या
रुप्यन्तीभ्याम्
रुप्यन्तीभिः
चतुर्थी
रुप्यन्त्यै
रुप्यन्तीभ्याम्
रुप्यन्तीभ्यः
पञ्चमी
रुप्यन्त्याः
रुप्यन्तीभ्याम्
रुप्यन्तीभ्यः
षष्ठी
रुप्यन्त्याः
रुप्यन्त्योः
रुप्यन्तीनाम्
सप्तमी
रुप्यन्त्याम्
रुप्यन्त्योः
रुप्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुप्यन्ती
रुप्यन्त्यौ
रुप्यन्त्यः
सम्बोधन
रुप्यन्ति
रुप्यन्त्यौ
रुप्यन्त्यः
द्वितीया
रुप्यन्तीम्
रुप्यन्त्यौ
रुप्यन्तीः
तृतीया
रुप्यन्त्या
रुप्यन्तीभ्याम्
रुप्यन्तीभिः
चतुर्थी
रुप्यन्त्यै
रुप्यन्तीभ्याम्
रुप्यन्तीभ्यः
पञ्चमी
रुप्यन्त्याः
रुप्यन्तीभ्याम्
रुप्यन्तीभ्यः
षष्ठी
रुप्यन्त्याः
रुप्यन्त्योः
रुप्यन्तीनाम्
सप्तमी
रुप्यन्त्याम्
रुप्यन्त्योः
रुप्यन्तीषु