रुद्धा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुद्धा
रुद्धे
रुद्धाः
सम्बोधन
रुद्धे
रुद्धे
रुद्धाः
द्वितीया
रुद्धाम्
रुद्धे
रुद्धाः
तृतीया
रुद्धया
रुद्धाभ्याम्
रुद्धाभिः
चतुर्थी
रुद्धायै
रुद्धाभ्याम्
रुद्धाभ्यः
पञ्चमी
रुद्धायाः
रुद्धाभ्याम्
रुद्धाभ्यः
षष्ठी
रुद्धायाः
रुद्धयोः
रुद्धानाम्
सप्तमी
रुद्धायाम्
रुद्धयोः
रुद्धासु
 
एक
द्वि
बहु
प्रथमा
रुद्धा
रुद्धे
रुद्धाः
सम्बोधन
रुद्धे
रुद्धे
रुद्धाः
द्वितीया
रुद्धाम्
रुद्धे
रुद्धाः
तृतीया
रुद्धया
रुद्धाभ्याम्
रुद्धाभिः
चतुर्थी
रुद्धायै
रुद्धाभ्याम्
रुद्धाभ्यः
पञ्चमी
रुद्धायाः
रुद्धाभ्याम्
रुद्धाभ्यः
षष्ठी
रुद्धायाः
रुद्धयोः
रुद्धानाम्
सप्तमी
रुद्धायाम्
रुद्धयोः
रुद्धासु


अन्याः