रुदिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुदिता
रुदिते
रुदिताः
सम्बोधन
रुदिते
रुदिते
रुदिताः
द्वितीया
रुदिताम्
रुदिते
रुदिताः
तृतीया
रुदितया
रुदिताभ्याम्
रुदिताभिः
चतुर्थी
रुदितायै
रुदिताभ्याम्
रुदिताभ्यः
पञ्चमी
रुदितायाः
रुदिताभ्याम्
रुदिताभ्यः
षष्ठी
रुदितायाः
रुदितयोः
रुदितानाम्
सप्तमी
रुदितायाम्
रुदितयोः
रुदितासु
 
एक
द्वि
बहु
प्रथमा
रुदिता
रुदिते
रुदिताः
सम्बोधन
रुदिते
रुदिते
रुदिताः
द्वितीया
रुदिताम्
रुदिते
रुदिताः
तृतीया
रुदितया
रुदिताभ्याम्
रुदिताभिः
चतुर्थी
रुदितायै
रुदिताभ्याम्
रुदिताभ्यः
पञ्चमी
रुदितायाः
रुदिताभ्याम्
रुदिताभ्यः
षष्ठी
रुदितायाः
रुदितयोः
रुदितानाम्
सप्तमी
रुदितायाम्
रुदितयोः
रुदितासु


अन्याः