रुदती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुदती
रुदत्यौ
रुदत्यः
सम्बोधन
रुदति
रुदत्यौ
रुदत्यः
द्वितीया
रुदतीम्
रुदत्यौ
रुदतीः
तृतीया
रुदत्या
रुदतीभ्याम्
रुदतीभिः
चतुर्थी
रुदत्यै
रुदतीभ्याम्
रुदतीभ्यः
पञ्चमी
रुदत्याः
रुदतीभ्याम्
रुदतीभ्यः
षष्ठी
रुदत्याः
रुदत्योः
रुदतीनाम्
सप्तमी
रुदत्याम्
रुदत्योः
रुदतीषु
 
एक
द्वि
बहु
प्रथमा
रुदती
रुदत्यौ
रुदत्यः
सम्बोधन
रुदति
रुदत्यौ
रुदत्यः
द्वितीया
रुदतीम्
रुदत्यौ
रुदतीः
तृतीया
रुदत्या
रुदतीभ्याम्
रुदतीभिः
चतुर्थी
रुदत्यै
रुदतीभ्याम्
रुदतीभ्यः
पञ्चमी
रुदत्याः
रुदतीभ्याम्
रुदतीभ्यः
षष्ठी
रुदत्याः
रुदत्योः
रुदतीनाम्
सप्तमी
रुदत्याम्
रुदत्योः
रुदतीषु


अन्याः