रुण्डितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्डितव्या
रुण्डितव्ये
रुण्डितव्याः
सम्बोधन
रुण्डितव्ये
रुण्डितव्ये
रुण्डितव्याः
द्वितीया
रुण्डितव्याम्
रुण्डितव्ये
रुण्डितव्याः
तृतीया
रुण्डितव्यया
रुण्डितव्याभ्याम्
रुण्डितव्याभिः
चतुर्थी
रुण्डितव्यायै
रुण्डितव्याभ्याम्
रुण्डितव्याभ्यः
पञ्चमी
रुण्डितव्यायाः
रुण्डितव्याभ्याम्
रुण्डितव्याभ्यः
षष्ठी
रुण्डितव्यायाः
रुण्डितव्ययोः
रुण्डितव्यानाम्
सप्तमी
रुण्डितव्यायाम्
रुण्डितव्ययोः
रुण्डितव्यासु
 
एक
द्वि
बहु
प्रथमा
रुण्डितव्या
रुण्डितव्ये
रुण्डितव्याः
सम्बोधन
रुण्डितव्ये
रुण्डितव्ये
रुण्डितव्याः
द्वितीया
रुण्डितव्याम्
रुण्डितव्ये
रुण्डितव्याः
तृतीया
रुण्डितव्यया
रुण्डितव्याभ्याम्
रुण्डितव्याभिः
चतुर्थी
रुण्डितव्यायै
रुण्डितव्याभ्याम्
रुण्डितव्याभ्यः
पञ्चमी
रुण्डितव्यायाः
रुण्डितव्याभ्याम्
रुण्डितव्याभ्यः
षष्ठी
रुण्डितव्यायाः
रुण्डितव्ययोः
रुण्डितव्यानाम्
सप्तमी
रुण्डितव्यायाम्
रुण्डितव्ययोः
रुण्डितव्यासु


अन्याः