रुण्डन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्डन्ती
रुण्डन्त्यौ
रुण्डन्त्यः
सम्बोधन
रुण्डन्ति
रुण्डन्त्यौ
रुण्डन्त्यः
द्वितीया
रुण्डन्तीम्
रुण्डन्त्यौ
रुण्डन्तीः
तृतीया
रुण्डन्त्या
रुण्डन्तीभ्याम्
रुण्डन्तीभिः
चतुर्थी
रुण्डन्त्यै
रुण्डन्तीभ्याम्
रुण्डन्तीभ्यः
पञ्चमी
रुण्डन्त्याः
रुण्डन्तीभ्याम्
रुण्डन्तीभ्यः
षष्ठी
रुण्डन्त्याः
रुण्डन्त्योः
रुण्डन्तीनाम्
सप्तमी
रुण्डन्त्याम्
रुण्डन्त्योः
रुण्डन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुण्डन्ती
रुण्डन्त्यौ
रुण्डन्त्यः
सम्बोधन
रुण्डन्ति
रुण्डन्त्यौ
रुण्डन्त्यः
द्वितीया
रुण्डन्तीम्
रुण्डन्त्यौ
रुण्डन्तीः
तृतीया
रुण्डन्त्या
रुण्डन्तीभ्याम्
रुण्डन्तीभिः
चतुर्थी
रुण्डन्त्यै
रुण्डन्तीभ्याम्
रुण्डन्तीभ्यः
पञ्चमी
रुण्डन्त्याः
रुण्डन्तीभ्याम्
रुण्डन्तीभ्यः
षष्ठी
रुण्डन्त्याः
रुण्डन्त्योः
रुण्डन्तीनाम्
सप्तमी
रुण्डन्त्याम्
रुण्डन्त्योः
रुण्डन्तीषु