रुण्डनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्डनीया
रुण्डनीये
रुण्डनीयाः
सम्बोधन
रुण्डनीये
रुण्डनीये
रुण्डनीयाः
द्वितीया
रुण्डनीयाम्
रुण्डनीये
रुण्डनीयाः
तृतीया
रुण्डनीयया
रुण्डनीयाभ्याम्
रुण्डनीयाभिः
चतुर्थी
रुण्डनीयायै
रुण्डनीयाभ्याम्
रुण्डनीयाभ्यः
पञ्चमी
रुण्डनीयायाः
रुण्डनीयाभ्याम्
रुण्डनीयाभ्यः
षष्ठी
रुण्डनीयायाः
रुण्डनीययोः
रुण्डनीयानाम्
सप्तमी
रुण्डनीयायाम्
रुण्डनीययोः
रुण्डनीयासु
 
एक
द्वि
बहु
प्रथमा
रुण्डनीया
रुण्डनीये
रुण्डनीयाः
सम्बोधन
रुण्डनीये
रुण्डनीये
रुण्डनीयाः
द्वितीया
रुण्डनीयाम्
रुण्डनीये
रुण्डनीयाः
तृतीया
रुण्डनीयया
रुण्डनीयाभ्याम्
रुण्डनीयाभिः
चतुर्थी
रुण्डनीयायै
रुण्डनीयाभ्याम्
रुण्डनीयाभ्यः
पञ्चमी
रुण्डनीयायाः
रुण्डनीयाभ्याम्
रुण्डनीयाभ्यः
षष्ठी
रुण्डनीयायाः
रुण्डनीययोः
रुण्डनीयानाम्
सप्तमी
रुण्डनीयायाम्
रुण्डनीययोः
रुण्डनीयासु


अन्याः