रुण्ठ्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्ठ्या
रुण्ठ्ये
रुण्ठ्याः
सम्बोधन
रुण्ठ्ये
रुण्ठ्ये
रुण्ठ्याः
द्वितीया
रुण्ठ्याम्
रुण्ठ्ये
रुण्ठ्याः
तृतीया
रुण्ठ्यया
रुण्ठ्याभ्याम्
रुण्ठ्याभिः
चतुर्थी
रुण्ठ्यायै
रुण्ठ्याभ्याम्
रुण्ठ्याभ्यः
पञ्चमी
रुण्ठ्यायाः
रुण्ठ्याभ्याम्
रुण्ठ्याभ्यः
षष्ठी
रुण्ठ्यायाः
रुण्ठ्ययोः
रुण्ठ्यानाम्
सप्तमी
रुण्ठ्यायाम्
रुण्ठ्ययोः
रुण्ठ्यासु
 
एक
द्वि
बहु
प्रथमा
रुण्ठ्या
रुण्ठ्ये
रुण्ठ्याः
सम्बोधन
रुण्ठ्ये
रुण्ठ्ये
रुण्ठ्याः
द्वितीया
रुण्ठ्याम्
रुण्ठ्ये
रुण्ठ्याः
तृतीया
रुण्ठ्यया
रुण्ठ्याभ्याम्
रुण्ठ्याभिः
चतुर्थी
रुण्ठ्यायै
रुण्ठ्याभ्याम्
रुण्ठ्याभ्यः
पञ्चमी
रुण्ठ्यायाः
रुण्ठ्याभ्याम्
रुण्ठ्याभ्यः
षष्ठी
रुण्ठ्यायाः
रुण्ठ्ययोः
रुण्ठ्यानाम्
सप्तमी
रुण्ठ्यायाम्
रुण्ठ्ययोः
रुण्ठ्यासु


अन्याः