रुण्ठित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्ठित्री
रुण्ठित्र्यौ
रुण्ठित्र्यः
सम्बोधन
रुण्ठित्रि
रुण्ठित्र्यौ
रुण्ठित्र्यः
द्वितीया
रुण्ठित्रीम्
रुण्ठित्र्यौ
रुण्ठित्रीः
तृतीया
रुण्ठित्र्या
रुण्ठित्रीभ्याम्
रुण्ठित्रीभिः
चतुर्थी
रुण्ठित्र्यै
रुण्ठित्रीभ्याम्
रुण्ठित्रीभ्यः
पञ्चमी
रुण्ठित्र्याः
रुण्ठित्रीभ्याम्
रुण्ठित्रीभ्यः
षष्ठी
रुण्ठित्र्याः
रुण्ठित्र्योः
रुण्ठित्रीणाम्
सप्तमी
रुण्ठित्र्याम्
रुण्ठित्र्योः
रुण्ठित्रीषु
 
एक
द्वि
बहु
प्रथमा
रुण्ठित्री
रुण्ठित्र्यौ
रुण्ठित्र्यः
सम्बोधन
रुण्ठित्रि
रुण्ठित्र्यौ
रुण्ठित्र्यः
द्वितीया
रुण्ठित्रीम्
रुण्ठित्र्यौ
रुण्ठित्रीः
तृतीया
रुण्ठित्र्या
रुण्ठित्रीभ्याम्
रुण्ठित्रीभिः
चतुर्थी
रुण्ठित्र्यै
रुण्ठित्रीभ्याम्
रुण्ठित्रीभ्यः
पञ्चमी
रुण्ठित्र्याः
रुण्ठित्रीभ्याम्
रुण्ठित्रीभ्यः
षष्ठी
रुण्ठित्र्याः
रुण्ठित्र्योः
रुण्ठित्रीणाम्
सप्तमी
रुण्ठित्र्याम्
रुण्ठित्र्योः
रुण्ठित्रीषु


अन्याः