रुण्ठिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्ठिका
रुण्ठिके
रुण्ठिकाः
सम्बोधन
रुण्ठिके
रुण्ठिके
रुण्ठिकाः
द्वितीया
रुण्ठिकाम्
रुण्ठिके
रुण्ठिकाः
तृतीया
रुण्ठिकया
रुण्ठिकाभ्याम्
रुण्ठिकाभिः
चतुर्थी
रुण्ठिकायै
रुण्ठिकाभ्याम्
रुण्ठिकाभ्यः
पञ्चमी
रुण्ठिकायाः
रुण्ठिकाभ्याम्
रुण्ठिकाभ्यः
षष्ठी
रुण्ठिकायाः
रुण्ठिकयोः
रुण्ठिकानाम्
सप्तमी
रुण्ठिकायाम्
रुण्ठिकयोः
रुण्ठिकासु
 
एक
द्वि
बहु
प्रथमा
रुण्ठिका
रुण्ठिके
रुण्ठिकाः
सम्बोधन
रुण्ठिके
रुण्ठिके
रुण्ठिकाः
द्वितीया
रुण्ठिकाम्
रुण्ठिके
रुण्ठिकाः
तृतीया
रुण्ठिकया
रुण्ठिकाभ्याम्
रुण्ठिकाभिः
चतुर्थी
रुण्ठिकायै
रुण्ठिकाभ्याम्
रुण्ठिकाभ्यः
पञ्चमी
रुण्ठिकायाः
रुण्ठिकाभ्याम्
रुण्ठिकाभ्यः
षष्ठी
रुण्ठिकायाः
रुण्ठिकयोः
रुण्ठिकानाम्
सप्तमी
रुण्ठिकायाम्
रुण्ठिकयोः
रुण्ठिकासु