रुण्ठा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्ठा
रुण्ठे
रुण्ठाः
सम्बोधन
रुण्ठे
रुण्ठे
रुण्ठाः
द्वितीया
रुण्ठाम्
रुण्ठे
रुण्ठाः
तृतीया
रुण्ठया
रुण्ठाभ्याम्
रुण्ठाभिः
चतुर्थी
रुण्ठायै
रुण्ठाभ्याम्
रुण्ठाभ्यः
पञ्चमी
रुण्ठायाः
रुण्ठाभ्याम्
रुण्ठाभ्यः
षष्ठी
रुण्ठायाः
रुण्ठयोः
रुण्ठानाम्
सप्तमी
रुण्ठायाम्
रुण्ठयोः
रुण्ठासु
 
एक
द्वि
बहु
प्रथमा
रुण्ठा
रुण्ठे
रुण्ठाः
सम्बोधन
रुण्ठे
रुण्ठे
रुण्ठाः
द्वितीया
रुण्ठाम्
रुण्ठे
रुण्ठाः
तृतीया
रुण्ठया
रुण्ठाभ्याम्
रुण्ठाभिः
चतुर्थी
रुण्ठायै
रुण्ठाभ्याम्
रुण्ठाभ्यः
पञ्चमी
रुण्ठायाः
रुण्ठाभ्याम्
रुण्ठाभ्यः
षष्ठी
रुण्ठायाः
रुण्ठयोः
रुण्ठानाम्
सप्तमी
रुण्ठायाम्
रुण्ठयोः
रुण्ठासु


अन्याः