रुण्ठनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्ठनीया
रुण्ठनीये
रुण्ठनीयाः
सम्बोधन
रुण्ठनीये
रुण्ठनीये
रुण्ठनीयाः
द्वितीया
रुण्ठनीयाम्
रुण्ठनीये
रुण्ठनीयाः
तृतीया
रुण्ठनीयया
रुण्ठनीयाभ्याम्
रुण्ठनीयाभिः
चतुर्थी
रुण्ठनीयायै
रुण्ठनीयाभ्याम्
रुण्ठनीयाभ्यः
पञ्चमी
रुण्ठनीयायाः
रुण्ठनीयाभ्याम्
रुण्ठनीयाभ्यः
षष्ठी
रुण्ठनीयायाः
रुण्ठनीययोः
रुण्ठनीयानाम्
सप्तमी
रुण्ठनीयायाम्
रुण्ठनीययोः
रुण्ठनीयासु
 
एक
द्वि
बहु
प्रथमा
रुण्ठनीया
रुण्ठनीये
रुण्ठनीयाः
सम्बोधन
रुण्ठनीये
रुण्ठनीये
रुण्ठनीयाः
द्वितीया
रुण्ठनीयाम्
रुण्ठनीये
रुण्ठनीयाः
तृतीया
रुण्ठनीयया
रुण्ठनीयाभ्याम्
रुण्ठनीयाभिः
चतुर्थी
रुण्ठनीयायै
रुण्ठनीयाभ्याम्
रुण्ठनीयाभ्यः
पञ्चमी
रुण्ठनीयायाः
रुण्ठनीयाभ्याम्
रुण्ठनीयाभ्यः
षष्ठी
रुण्ठनीयायाः
रुण्ठनीययोः
रुण्ठनीयानाम्
सप्तमी
रुण्ठनीयायाम्
रुण्ठनीययोः
रुण्ठनीयासु


अन्याः