रुण्ट्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्ट्या
रुण्ट्ये
रुण्ट्याः
सम्बोधन
रुण्ट्ये
रुण्ट्ये
रुण्ट्याः
द्वितीया
रुण्ट्याम्
रुण्ट्ये
रुण्ट्याः
तृतीया
रुण्ट्यया
रुण्ट्याभ्याम्
रुण्ट्याभिः
चतुर्थी
रुण्ट्यायै
रुण्ट्याभ्याम्
रुण्ट्याभ्यः
पञ्चमी
रुण्ट्यायाः
रुण्ट्याभ्याम्
रुण्ट्याभ्यः
षष्ठी
रुण्ट्यायाः
रुण्ट्ययोः
रुण्ट्यानाम्
सप्तमी
रुण्ट्यायाम्
रुण्ट्ययोः
रुण्ट्यासु
 
एक
द्वि
बहु
प्रथमा
रुण्ट्या
रुण्ट्ये
रुण्ट्याः
सम्बोधन
रुण्ट्ये
रुण्ट्ये
रुण्ट्याः
द्वितीया
रुण्ट्याम्
रुण्ट्ये
रुण्ट्याः
तृतीया
रुण्ट्यया
रुण्ट्याभ्याम्
रुण्ट्याभिः
चतुर्थी
रुण्ट्यायै
रुण्ट्याभ्याम्
रुण्ट्याभ्यः
पञ्चमी
रुण्ट्यायाः
रुण्ट्याभ्याम्
रुण्ट्याभ्यः
षष्ठी
रुण्ट्यायाः
रुण्ट्ययोः
रुण्ट्यानाम्
सप्तमी
रुण्ट्यायाम्
रुण्ट्ययोः
रुण्ट्यासु


अन्याः