रुण्टित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्टित्री
रुण्टित्र्यौ
रुण्टित्र्यः
सम्बोधन
रुण्टित्रि
रुण्टित्र्यौ
रुण्टित्र्यः
द्वितीया
रुण्टित्रीम्
रुण्टित्र्यौ
रुण्टित्रीः
तृतीया
रुण्टित्र्या
रुण्टित्रीभ्याम्
रुण्टित्रीभिः
चतुर्थी
रुण्टित्र्यै
रुण्टित्रीभ्याम्
रुण्टित्रीभ्यः
पञ्चमी
रुण्टित्र्याः
रुण्टित्रीभ्याम्
रुण्टित्रीभ्यः
षष्ठी
रुण्टित्र्याः
रुण्टित्र्योः
रुण्टित्रीणाम्
सप्तमी
रुण्टित्र्याम्
रुण्टित्र्योः
रुण्टित्रीषु
 
एक
द्वि
बहु
प्रथमा
रुण्टित्री
रुण्टित्र्यौ
रुण्टित्र्यः
सम्बोधन
रुण्टित्रि
रुण्टित्र्यौ
रुण्टित्र्यः
द्वितीया
रुण्टित्रीम्
रुण्टित्र्यौ
रुण्टित्रीः
तृतीया
रुण्टित्र्या
रुण्टित्रीभ्याम्
रुण्टित्रीभिः
चतुर्थी
रुण्टित्र्यै
रुण्टित्रीभ्याम्
रुण्टित्रीभ्यः
पञ्चमी
रुण्टित्र्याः
रुण्टित्रीभ्याम्
रुण्टित्रीभ्यः
षष्ठी
रुण्टित्र्याः
रुण्टित्र्योः
रुण्टित्रीणाम्
सप्तमी
रुण्टित्र्याम्
रुण्टित्र्योः
रुण्टित्रीषु


अन्याः