रुण्टिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्टिता
रुण्टिते
रुण्टिताः
सम्बोधन
रुण्टिते
रुण्टिते
रुण्टिताः
द्वितीया
रुण्टिताम्
रुण्टिते
रुण्टिताः
तृतीया
रुण्टितया
रुण्टिताभ्याम्
रुण्टिताभिः
चतुर्थी
रुण्टितायै
रुण्टिताभ्याम्
रुण्टिताभ्यः
पञ्चमी
रुण्टितायाः
रुण्टिताभ्याम्
रुण्टिताभ्यः
षष्ठी
रुण्टितायाः
रुण्टितयोः
रुण्टितानाम्
सप्तमी
रुण्टितायाम्
रुण्टितयोः
रुण्टितासु
 
एक
द्वि
बहु
प्रथमा
रुण्टिता
रुण्टिते
रुण्टिताः
सम्बोधन
रुण्टिते
रुण्टिते
रुण्टिताः
द्वितीया
रुण्टिताम्
रुण्टिते
रुण्टिताः
तृतीया
रुण्टितया
रुण्टिताभ्याम्
रुण्टिताभिः
चतुर्थी
रुण्टितायै
रुण्टिताभ्याम्
रुण्टिताभ्यः
पञ्चमी
रुण्टितायाः
रुण्टिताभ्याम्
रुण्टिताभ्यः
षष्ठी
रुण्टितायाः
रुण्टितयोः
रुण्टितानाम्
सप्तमी
रुण्टितायाम्
रुण्टितयोः
रुण्टितासु


अन्याः