रुण्टितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्टितव्या
रुण्टितव्ये
रुण्टितव्याः
सम्बोधन
रुण्टितव्ये
रुण्टितव्ये
रुण्टितव्याः
द्वितीया
रुण्टितव्याम्
रुण्टितव्ये
रुण्टितव्याः
तृतीया
रुण्टितव्यया
रुण्टितव्याभ्याम्
रुण्टितव्याभिः
चतुर्थी
रुण्टितव्यायै
रुण्टितव्याभ्याम्
रुण्टितव्याभ्यः
पञ्चमी
रुण्टितव्यायाः
रुण्टितव्याभ्याम्
रुण्टितव्याभ्यः
षष्ठी
रुण्टितव्यायाः
रुण्टितव्ययोः
रुण्टितव्यानाम्
सप्तमी
रुण्टितव्यायाम्
रुण्टितव्ययोः
रुण्टितव्यासु
 
एक
द्वि
बहु
प्रथमा
रुण्टितव्या
रुण्टितव्ये
रुण्टितव्याः
सम्बोधन
रुण्टितव्ये
रुण्टितव्ये
रुण्टितव्याः
द्वितीया
रुण्टितव्याम्
रुण्टितव्ये
रुण्टितव्याः
तृतीया
रुण्टितव्यया
रुण्टितव्याभ्याम्
रुण्टितव्याभिः
चतुर्थी
रुण्टितव्यायै
रुण्टितव्याभ्याम्
रुण्टितव्याभ्यः
पञ्चमी
रुण्टितव्यायाः
रुण्टितव्याभ्याम्
रुण्टितव्याभ्यः
षष्ठी
रुण्टितव्यायाः
रुण्टितव्ययोः
रुण्टितव्यानाम्
सप्तमी
रुण्टितव्यायाम्
रुण्टितव्ययोः
रुण्टितव्यासु


अन्याः