रुण्टिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्टिका
रुण्टिके
रुण्टिकाः
सम्बोधन
रुण्टिके
रुण्टिके
रुण्टिकाः
द्वितीया
रुण्टिकाम्
रुण्टिके
रुण्टिकाः
तृतीया
रुण्टिकया
रुण्टिकाभ्याम्
रुण्टिकाभिः
चतुर्थी
रुण्टिकायै
रुण्टिकाभ्याम्
रुण्टिकाभ्यः
पञ्चमी
रुण्टिकायाः
रुण्टिकाभ्याम्
रुण्टिकाभ्यः
षष्ठी
रुण्टिकायाः
रुण्टिकयोः
रुण्टिकानाम्
सप्तमी
रुण्टिकायाम्
रुण्टिकयोः
रुण्टिकासु
 
एक
द्वि
बहु
प्रथमा
रुण्टिका
रुण्टिके
रुण्टिकाः
सम्बोधन
रुण्टिके
रुण्टिके
रुण्टिकाः
द्वितीया
रुण्टिकाम्
रुण्टिके
रुण्टिकाः
तृतीया
रुण्टिकया
रुण्टिकाभ्याम्
रुण्टिकाभिः
चतुर्थी
रुण्टिकायै
रुण्टिकाभ्याम्
रुण्टिकाभ्यः
पञ्चमी
रुण्टिकायाः
रुण्टिकाभ्याम्
रुण्टिकाभ्यः
षष्ठी
रुण्टिकायाः
रुण्टिकयोः
रुण्टिकानाम्
सप्तमी
रुण्टिकायाम्
रुण्टिकयोः
रुण्टिकासु