रुण्टन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्टन्ती
रुण्टन्त्यौ
रुण्टन्त्यः
सम्बोधन
रुण्टन्ति
रुण्टन्त्यौ
रुण्टन्त्यः
द्वितीया
रुण्टन्तीम्
रुण्टन्त्यौ
रुण्टन्तीः
तृतीया
रुण्टन्त्या
रुण्टन्तीभ्याम्
रुण्टन्तीभिः
चतुर्थी
रुण्टन्त्यै
रुण्टन्तीभ्याम्
रुण्टन्तीभ्यः
पञ्चमी
रुण्टन्त्याः
रुण्टन्तीभ्याम्
रुण्टन्तीभ्यः
षष्ठी
रुण्टन्त्याः
रुण्टन्त्योः
रुण्टन्तीनाम्
सप्तमी
रुण्टन्त्याम्
रुण्टन्त्योः
रुण्टन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुण्टन्ती
रुण्टन्त्यौ
रुण्टन्त्यः
सम्बोधन
रुण्टन्ति
रुण्टन्त्यौ
रुण्टन्त्यः
द्वितीया
रुण्टन्तीम्
रुण्टन्त्यौ
रुण्टन्तीः
तृतीया
रुण्टन्त्या
रुण्टन्तीभ्याम्
रुण्टन्तीभिः
चतुर्थी
रुण्टन्त्यै
रुण्टन्तीभ्याम्
रुण्टन्तीभ्यः
पञ्चमी
रुण्टन्त्याः
रुण्टन्तीभ्याम्
रुण्टन्तीभ्यः
षष्ठी
रुण्टन्त्याः
रुण्टन्त्योः
रुण्टन्तीनाम्
सप्तमी
रुण्टन्त्याम्
रुण्टन्त्योः
रुण्टन्तीषु