रुण्टनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्टनीया
रुण्टनीये
रुण्टनीयाः
सम्बोधन
रुण्टनीये
रुण्टनीये
रुण्टनीयाः
द्वितीया
रुण्टनीयाम्
रुण्टनीये
रुण्टनीयाः
तृतीया
रुण्टनीयया
रुण्टनीयाभ्याम्
रुण्टनीयाभिः
चतुर्थी
रुण्टनीयायै
रुण्टनीयाभ्याम्
रुण्टनीयाभ्यः
पञ्चमी
रुण्टनीयायाः
रुण्टनीयाभ्याम्
रुण्टनीयाभ्यः
षष्ठी
रुण्टनीयायाः
रुण्टनीययोः
रुण्टनीयानाम्
सप्तमी
रुण्टनीयायाम्
रुण्टनीययोः
रुण्टनीयासु
 
एक
द्वि
बहु
प्रथमा
रुण्टनीया
रुण्टनीये
रुण्टनीयाः
सम्बोधन
रुण्टनीये
रुण्टनीये
रुण्टनीयाः
द्वितीया
रुण्टनीयाम्
रुण्टनीये
रुण्टनीयाः
तृतीया
रुण्टनीयया
रुण्टनीयाभ्याम्
रुण्टनीयाभिः
चतुर्थी
रुण्टनीयायै
रुण्टनीयाभ्याम्
रुण्टनीयाभ्यः
पञ्चमी
रुण्टनीयायाः
रुण्टनीयाभ्याम्
रुण्टनीयाभ्यः
षष्ठी
रुण्टनीयायाः
रुण्टनीययोः
रुण्टनीयानाम्
सप्तमी
रुण्टनीयायाम्
रुण्टनीययोः
रुण्टनीयासु


अन्याः