रुजिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुजिता
रुजिते
रुजिताः
सम्बोधन
रुजिते
रुजिते
रुजिताः
द्वितीया
रुजिताम्
रुजिते
रुजिताः
तृतीया
रुजितया
रुजिताभ्याम्
रुजिताभिः
चतुर्थी
रुजितायै
रुजिताभ्याम्
रुजिताभ्यः
पञ्चमी
रुजितायाः
रुजिताभ्याम्
रुजिताभ्यः
षष्ठी
रुजितायाः
रुजितयोः
रुजितानाम्
सप्तमी
रुजितायाम्
रुजितयोः
रुजितासु
 
एक
द्वि
बहु
प्रथमा
रुजिता
रुजिते
रुजिताः
सम्बोधन
रुजिते
रुजिते
रुजिताः
द्वितीया
रुजिताम्
रुजिते
रुजिताः
तृतीया
रुजितया
रुजिताभ्याम्
रुजिताभिः
चतुर्थी
रुजितायै
रुजिताभ्याम्
रुजिताभ्यः
पञ्चमी
रुजितायाः
रुजिताभ्याम्
रुजिताभ्यः
षष्ठी
रुजितायाः
रुजितयोः
रुजितानाम्
सप्तमी
रुजितायाम्
रुजितयोः
रुजितासु


अन्याः