रुक्मिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुक्मिनी
रुक्मिण्यौ
रुक्मिण्यः
सम्बोधन
रुक्मिणि
रुक्मिण्यौ
रुक्मिण्यः
द्वितीया
रुक्मिणीम्
रुक्मिण्यौ
रुक्मिणीः
तृतीया
रुक्मिण्या
रुक्मिनीभ्याम्
रुक्मिनीभिः
चतुर्थी
रुक्मिण्यै
रुक्मिनीभ्याम्
रुक्मिनीभ्यः
पञ्चमी
रुक्मिण्याः
रुक्मिनीभ्याम्
रुक्मिनीभ्यः
षष्ठी
रुक्मिण्याः
रुक्मिण्योः
रुक्मिनीनाम्
सप्तमी
रुक्मिण्याम्
रुक्मिण्योः
रुक्मिनीषु
 
एक
द्वि
बहु
प्रथमा
रुक्मिनी
रुक्मिण्यौ
रुक्मिण्यः
सम्बोधन
रुक्मिणि
रुक्मिण्यौ
रुक्मिण्यः
द्वितीया
रुक्मिणीम्
रुक्मिण्यौ
रुक्मिणीः
तृतीया
रुक्मिण्या
रुक्मिनीभ्याम्
रुक्मिनीभिः
चतुर्थी
रुक्मिण्यै
रुक्मिनीभ्याम्
रुक्मिनीभ्यः
पञ्चमी
रुक्मिण्याः
रुक्मिनीभ्याम्
रुक्मिनीभ्यः
षष्ठी
रुक्मिण्याः
रुक्मिण्योः
रुक्मिनीनाम्
सप्तमी
रुक्मिण्याम्
रुक्मिण्योः
रुक्मिनीषु


अन्याः