रुंसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंसित्री
रुंसित्र्यौ
रुंसित्र्यः
सम्बोधन
रुंसित्रि
रुंसित्र्यौ
रुंसित्र्यः
द्वितीया
रुंसित्रीम्
रुंसित्र्यौ
रुंसित्रीः
तृतीया
रुंसित्र्या
रुंसित्रीभ्याम्
रुंसित्रीभिः
चतुर्थी
रुंसित्र्यै
रुंसित्रीभ्याम्
रुंसित्रीभ्यः
पञ्चमी
रुंसित्र्याः
रुंसित्रीभ्याम्
रुंसित्रीभ्यः
षष्ठी
रुंसित्र्याः
रुंसित्र्योः
रुंसित्रीणाम्
सप्तमी
रुंसित्र्याम्
रुंसित्र्योः
रुंसित्रीषु
 
एक
द्वि
बहु
प्रथमा
रुंसित्री
रुंसित्र्यौ
रुंसित्र्यः
सम्बोधन
रुंसित्रि
रुंसित्र्यौ
रुंसित्र्यः
द्वितीया
रुंसित्रीम्
रुंसित्र्यौ
रुंसित्रीः
तृतीया
रुंसित्र्या
रुंसित्रीभ्याम्
रुंसित्रीभिः
चतुर्थी
रुंसित्र्यै
रुंसित्रीभ्याम्
रुंसित्रीभ्यः
पञ्चमी
रुंसित्र्याः
रुंसित्रीभ्याम्
रुंसित्रीभ्यः
षष्ठी
रुंसित्र्याः
रुंसित्र्योः
रुंसित्रीणाम्
सप्तमी
रुंसित्र्याम्
रुंसित्र्योः
रुंसित्रीषु


अन्याः