रुंसितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंसितव्या
रुंसितव्ये
रुंसितव्याः
सम्बोधन
रुंसितव्ये
रुंसितव्ये
रुंसितव्याः
द्वितीया
रुंसितव्याम्
रुंसितव्ये
रुंसितव्याः
तृतीया
रुंसितव्यया
रुंसितव्याभ्याम्
रुंसितव्याभिः
चतुर्थी
रुंसितव्यायै
रुंसितव्याभ्याम्
रुंसितव्याभ्यः
पञ्चमी
रुंसितव्यायाः
रुंसितव्याभ्याम्
रुंसितव्याभ्यः
षष्ठी
रुंसितव्यायाः
रुंसितव्ययोः
रुंसितव्यानाम्
सप्तमी
रुंसितव्यायाम्
रुंसितव्ययोः
रुंसितव्यासु
 
एक
द्वि
बहु
प्रथमा
रुंसितव्या
रुंसितव्ये
रुंसितव्याः
सम्बोधन
रुंसितव्ये
रुंसितव्ये
रुंसितव्याः
द्वितीया
रुंसितव्याम्
रुंसितव्ये
रुंसितव्याः
तृतीया
रुंसितव्यया
रुंसितव्याभ्याम्
रुंसितव्याभिः
चतुर्थी
रुंसितव्यायै
रुंसितव्याभ्याम्
रुंसितव्याभ्यः
पञ्चमी
रुंसितव्यायाः
रुंसितव्याभ्याम्
रुंसितव्याभ्यः
षष्ठी
रुंसितव्यायाः
रुंसितव्ययोः
रुंसितव्यानाम्
सप्तमी
रुंसितव्यायाम्
रुंसितव्ययोः
रुंसितव्यासु


अन्याः