रुंसिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंसिका
रुंसिके
रुंसिकाः
सम्बोधन
रुंसिके
रुंसिके
रुंसिकाः
द्वितीया
रुंसिकाम्
रुंसिके
रुंसिकाः
तृतीया
रुंसिकया
रुंसिकाभ्याम्
रुंसिकाभिः
चतुर्थी
रुंसिकायै
रुंसिकाभ्याम्
रुंसिकाभ्यः
पञ्चमी
रुंसिकायाः
रुंसिकाभ्याम्
रुंसिकाभ्यः
षष्ठी
रुंसिकायाः
रुंसिकयोः
रुंसिकानाम्
सप्तमी
रुंसिकायाम्
रुंसिकयोः
रुंसिकासु
 
एक
द्वि
बहु
प्रथमा
रुंसिका
रुंसिके
रुंसिकाः
सम्बोधन
रुंसिके
रुंसिके
रुंसिकाः
द्वितीया
रुंसिकाम्
रुंसिके
रुंसिकाः
तृतीया
रुंसिकया
रुंसिकाभ्याम्
रुंसिकाभिः
चतुर्थी
रुंसिकायै
रुंसिकाभ्याम्
रुंसिकाभ्यः
पञ्चमी
रुंसिकायाः
रुंसिकाभ्याम्
रुंसिकाभ्यः
षष्ठी
रुंसिकायाः
रुंसिकयोः
रुंसिकानाम्
सप्तमी
रुंसिकायाम्
रुंसिकयोः
रुंसिकासु