रुंसना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंसना
रुंसने
रुंसनाः
सम्बोधन
रुंसने
रुंसने
रुंसनाः
द्वितीया
रुंसनाम्
रुंसने
रुंसनाः
तृतीया
रुंसनया
रुंसनाभ्याम्
रुंसनाभिः
चतुर्थी
रुंसनायै
रुंसनाभ्याम्
रुंसनाभ्यः
पञ्चमी
रुंसनायाः
रुंसनाभ्याम्
रुंसनाभ्यः
षष्ठी
रुंसनायाः
रुंसनयोः
रुंसनानाम्
सप्तमी
रुंसनायाम्
रुंसनयोः
रुंसनासु
 
एक
द्वि
बहु
प्रथमा
रुंसना
रुंसने
रुंसनाः
सम्बोधन
रुंसने
रुंसने
रुंसनाः
द्वितीया
रुंसनाम्
रुंसने
रुंसनाः
तृतीया
रुंसनया
रुंसनाभ्याम्
रुंसनाभिः
चतुर्थी
रुंसनायै
रुंसनाभ्याम्
रुंसनाभ्यः
पञ्चमी
रुंसनायाः
रुंसनाभ्याम्
रुंसनाभ्यः
षष्ठी
रुंसनायाः
रुंसनयोः
रुंसनानाम्
सप्तमी
रुंसनायाम्
रुंसनयोः
रुंसनासु


अन्याः