रुंश्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंश्या
रुंश्ये
रुंश्याः
सम्बोधन
रुंश्ये
रुंश्ये
रुंश्याः
द्वितीया
रुंश्याम्
रुंश्ये
रुंश्याः
तृतीया
रुंश्यया
रुंश्याभ्याम्
रुंश्याभिः
चतुर्थी
रुंश्यायै
रुंश्याभ्याम्
रुंश्याभ्यः
पञ्चमी
रुंश्यायाः
रुंश्याभ्याम्
रुंश्याभ्यः
षष्ठी
रुंश्यायाः
रुंश्ययोः
रुंश्यानाम्
सप्तमी
रुंश्यायाम्
रुंश्ययोः
रुंश्यासु
 
एक
द्वि
बहु
प्रथमा
रुंश्या
रुंश्ये
रुंश्याः
सम्बोधन
रुंश्ये
रुंश्ये
रुंश्याः
द्वितीया
रुंश्याम्
रुंश्ये
रुंश्याः
तृतीया
रुंश्यया
रुंश्याभ्याम्
रुंश्याभिः
चतुर्थी
रुंश्यायै
रुंश्याभ्याम्
रुंश्याभ्यः
पञ्चमी
रुंश्यायाः
रुंश्याभ्याम्
रुंश्याभ्यः
षष्ठी
रुंश्यायाः
रुंश्ययोः
रुंश्यानाम्
सप्तमी
रुंश्यायाम्
रुंश्ययोः
रुंश्यासु


अन्याः