रुंशित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंशित्री
रुंशित्र्यौ
रुंशित्र्यः
सम्बोधन
रुंशित्रि
रुंशित्र्यौ
रुंशित्र्यः
द्वितीया
रुंशित्रीम्
रुंशित्र्यौ
रुंशित्रीः
तृतीया
रुंशित्र्या
रुंशित्रीभ्याम्
रुंशित्रीभिः
चतुर्थी
रुंशित्र्यै
रुंशित्रीभ्याम्
रुंशित्रीभ्यः
पञ्चमी
रुंशित्र्याः
रुंशित्रीभ्याम्
रुंशित्रीभ्यः
षष्ठी
रुंशित्र्याः
रुंशित्र्योः
रुंशित्रीणाम्
सप्तमी
रुंशित्र्याम्
रुंशित्र्योः
रुंशित्रीषु
 
एक
द्वि
बहु
प्रथमा
रुंशित्री
रुंशित्र्यौ
रुंशित्र्यः
सम्बोधन
रुंशित्रि
रुंशित्र्यौ
रुंशित्र्यः
द्वितीया
रुंशित्रीम्
रुंशित्र्यौ
रुंशित्रीः
तृतीया
रुंशित्र्या
रुंशित्रीभ्याम्
रुंशित्रीभिः
चतुर्थी
रुंशित्र्यै
रुंशित्रीभ्याम्
रुंशित्रीभ्यः
पञ्चमी
रुंशित्र्याः
रुंशित्रीभ्याम्
रुंशित्रीभ्यः
षष्ठी
रुंशित्र्याः
रुंशित्र्योः
रुंशित्रीणाम्
सप्तमी
रुंशित्र्याम्
रुंशित्र्योः
रुंशित्रीषु


अन्याः