रुंशितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंशितव्या
रुंशितव्ये
रुंशितव्याः
सम्बोधन
रुंशितव्ये
रुंशितव्ये
रुंशितव्याः
द्वितीया
रुंशितव्याम्
रुंशितव्ये
रुंशितव्याः
तृतीया
रुंशितव्यया
रुंशितव्याभ्याम्
रुंशितव्याभिः
चतुर्थी
रुंशितव्यायै
रुंशितव्याभ्याम्
रुंशितव्याभ्यः
पञ्चमी
रुंशितव्यायाः
रुंशितव्याभ्याम्
रुंशितव्याभ्यः
षष्ठी
रुंशितव्यायाः
रुंशितव्ययोः
रुंशितव्यानाम्
सप्तमी
रुंशितव्यायाम्
रुंशितव्ययोः
रुंशितव्यासु
 
एक
द्वि
बहु
प्रथमा
रुंशितव्या
रुंशितव्ये
रुंशितव्याः
सम्बोधन
रुंशितव्ये
रुंशितव्ये
रुंशितव्याः
द्वितीया
रुंशितव्याम्
रुंशितव्ये
रुंशितव्याः
तृतीया
रुंशितव्यया
रुंशितव्याभ्याम्
रुंशितव्याभिः
चतुर्थी
रुंशितव्यायै
रुंशितव्याभ्याम्
रुंशितव्याभ्यः
पञ्चमी
रुंशितव्यायाः
रुंशितव्याभ्याम्
रुंशितव्याभ्यः
षष्ठी
रुंशितव्यायाः
रुंशितव्ययोः
रुंशितव्यानाम्
सप्तमी
रुंशितव्यायाम्
रुंशितव्ययोः
रुंशितव्यासु


अन्याः