रुंशमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंशमाना
रुंशमाने
रुंशमानाः
सम्बोधन
रुंशमाने
रुंशमाने
रुंशमानाः
द्वितीया
रुंशमानाम्
रुंशमाने
रुंशमानाः
तृतीया
रुंशमानया
रुंशमानाभ्याम्
रुंशमानाभिः
चतुर्थी
रुंशमानायै
रुंशमानाभ्याम्
रुंशमानाभ्यः
पञ्चमी
रुंशमानायाः
रुंशमानाभ्याम्
रुंशमानाभ्यः
षष्ठी
रुंशमानायाः
रुंशमानयोः
रुंशमानानाम्
सप्तमी
रुंशमानायाम्
रुंशमानयोः
रुंशमानासु
 
एक
द्वि
बहु
प्रथमा
रुंशमाना
रुंशमाने
रुंशमानाः
सम्बोधन
रुंशमाने
रुंशमाने
रुंशमानाः
द्वितीया
रुंशमानाम्
रुंशमाने
रुंशमानाः
तृतीया
रुंशमानया
रुंशमानाभ्याम्
रुंशमानाभिः
चतुर्थी
रुंशमानायै
रुंशमानाभ्याम्
रुंशमानाभ्यः
पञ्चमी
रुंशमानायाः
रुंशमानाभ्याम्
रुंशमानाभ्यः
षष्ठी
रुंशमानायाः
रुंशमानयोः
रुंशमानानाम्
सप्तमी
रुंशमानायाम्
रुंशमानयोः
रुंशमानासु


अन्याः