री धातुरूपाणि - रीङ् श्रवणे - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रीयते
रीयेते
रीयन्ते
मध्यम
रीयसे
रीयेथे
रीयध्वे
उत्तम
रीये
रीयावहे
रीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रिर्ये
रिर्याते
रिर्यिरे
मध्यम
रिर्यिषे
रिर्याथे
रिर्यिढ्वे / रिर्यिध्वे
उत्तम
रिर्ये
रिर्यिवहे
रिर्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रायिता / रेता
रायितारौ / रेतारौ
रायितारः / रेतारः
मध्यम
रायितासे / रेतासे
रायितासाथे / रेतासाथे
रायिताध्वे / रेताध्वे
उत्तम
रायिताहे / रेताहे
रायितास्वहे / रेतास्वहे
रायितास्महे / रेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रायिष्यते / रेष्यते
रायिष्येते / रेष्येते
रायिष्यन्ते / रेष्यन्ते
मध्यम
रायिष्यसे / रेष्यसे
रायिष्येथे / रेष्येथे
रायिष्यध्वे / रेष्यध्वे
उत्तम
रायिष्ये / रेष्ये
रायिष्यावहे / रेष्यावहे
रायिष्यामहे / रेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रीयताम्
रीयेताम्
रीयन्ताम्
मध्यम
रीयस्व
रीयेथाम्
रीयध्वम्
उत्तम
रीयै
रीयावहै
रीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरीयत
अरीयेताम्
अरीयन्त
मध्यम
अरीयथाः
अरीयेथाम्
अरीयध्वम्
उत्तम
अरीये
अरीयावहि
अरीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रीयेत
रीयेयाताम्
रीयेरन्
मध्यम
रीयेथाः
रीयेयाथाम्
रीयेध्वम्
उत्तम
रीयेय
रीयेवहि
रीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रायिषीष्ट / रेषीष्ट
रायिषीयास्ताम् / रेषीयास्ताम्
रायिषीरन् / रेषीरन्
मध्यम
रायिषीष्ठाः / रेषीष्ठाः
रायिषीयास्थाम् / रेषीयास्थाम्
रायिषीढ्वम् / रायिषीध्वम् / रेषीढ्वम्
उत्तम
रायिषीय / रेषीय
रायिषीवहि / रेषीवहि
रायिषीमहि / रेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरायि
अरायिषाताम् / अरेषाताम्
अरायिषत / अरेषत
मध्यम
अरायिष्ठाः / अरेष्ठाः
अरायिषाथाम् / अरेषाथाम्
अरायिढ्वम् / अरायिध्वम् / अरेढ्वम्
उत्तम
अरायिषि / अरेषि
अरायिष्वहि / अरेष्वहि
अरायिष्महि / अरेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरायिष्यत / अरेष्यत
अरायिष्येताम् / अरेष्येताम्
अरायिष्यन्त / अरेष्यन्त
मध्यम
अरायिष्यथाः / अरेष्यथाः
अरायिष्येथाम् / अरेष्येथाम्
अरायिष्यध्वम् / अरेष्यध्वम्
उत्तम
अरायिष्ये / अरेष्ये
अरायिष्यावहि / अरेष्यावहि
अरायिष्यामहि / अरेष्यामहि