रीयमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रीयमाणा
रीयमाणे
रीयमाणाः
सम्बोधन
रीयमाणे
रीयमाणे
रीयमाणाः
द्वितीया
रीयमाणाम्
रीयमाणे
रीयमाणाः
तृतीया
रीयमाणया
रीयमाणाभ्याम्
रीयमाणाभिः
चतुर्थी
रीयमाणायै
रीयमाणाभ्याम्
रीयमाणाभ्यः
पञ्चमी
रीयमाणायाः
रीयमाणाभ्याम्
रीयमाणाभ्यः
षष्ठी
रीयमाणायाः
रीयमाणयोः
रीयमाणानाम्
सप्तमी
रीयमाणायाम्
रीयमाणयोः
रीयमाणासु
 
एक
द्वि
बहु
प्रथमा
रीयमाणा
रीयमाणे
रीयमाणाः
सम्बोधन
रीयमाणे
रीयमाणे
रीयमाणाः
द्वितीया
रीयमाणाम्
रीयमाणे
रीयमाणाः
तृतीया
रीयमाणया
रीयमाणाभ्याम्
रीयमाणाभिः
चतुर्थी
रीयमाणायै
रीयमाणाभ्याम्
रीयमाणाभ्यः
पञ्चमी
रीयमाणायाः
रीयमाणाभ्याम्
रीयमाणाभ्यः
षष्ठी
रीयमाणायाः
रीयमाणयोः
रीयमाणानाम्
सप्तमी
रीयमाणायाम्
रीयमाणयोः
रीयमाणासु


अन्याः