रीणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रीणा
रीणे
रीणाः
सम्बोधन
रीणे
रीणे
रीणाः
द्वितीया
रीणाम्
रीणे
रीणाः
तृतीया
रीणया
रीणाभ्याम्
रीणाभिः
चतुर्थी
रीणायै
रीणाभ्याम्
रीणाभ्यः
पञ्चमी
रीणायाः
रीणाभ्याम्
रीणाभ्यः
षष्ठी
रीणायाः
रीणयोः
रीणानाम्
सप्तमी
रीणायाम्
रीणयोः
रीणासु
 
एक
द्वि
बहु
प्रथमा
रीणा
रीणे
रीणाः
सम्बोधन
रीणे
रीणे
रीणाः
द्वितीया
रीणाम्
रीणे
रीणाः
तृतीया
रीणया
रीणाभ्याम्
रीणाभिः
चतुर्थी
रीणायै
रीणाभ्याम्
रीणाभ्यः
पञ्चमी
रीणायाः
रीणाभ्याम्
रीणाभ्यः
षष्ठी
रीणायाः
रीणयोः
रीणानाम्
सप्तमी
रीणायाम्
रीणयोः
रीणासु


अन्याः