रिहन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिहन्ती
रिहन्त्यौ
रिहन्त्यः
सम्बोधन
रिहन्ति
रिहन्त्यौ
रिहन्त्यः
द्वितीया
रिहन्तीम्
रिहन्त्यौ
रिहन्तीः
तृतीया
रिहन्त्या
रिहन्तीभ्याम्
रिहन्तीभिः
चतुर्थी
रिहन्त्यै
रिहन्तीभ्याम्
रिहन्तीभ्यः
पञ्चमी
रिहन्त्याः
रिहन्तीभ्याम्
रिहन्तीभ्यः
षष्ठी
रिहन्त्याः
रिहन्त्योः
रिहन्तीनाम्
सप्तमी
रिहन्त्याम्
रिहन्त्योः
रिहन्तीषु
 
एक
द्वि
बहु
प्रथमा
रिहन्ती
रिहन्त्यौ
रिहन्त्यः
सम्बोधन
रिहन्ति
रिहन्त्यौ
रिहन्त्यः
द्वितीया
रिहन्तीम्
रिहन्त्यौ
रिहन्तीः
तृतीया
रिहन्त्या
रिहन्तीभ्याम्
रिहन्तीभिः
चतुर्थी
रिहन्त्यै
रिहन्तीभ्याम्
रिहन्तीभ्यः
पञ्चमी
रिहन्त्याः
रिहन्तीभ्याम्
रिहन्तीभ्यः
षष्ठी
रिहन्त्याः
रिहन्त्योः
रिहन्तीनाम्
सप्तमी
रिहन्त्याम्
रिहन्त्योः
रिहन्तीषु