रिशन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिशन्ती
रिशन्त्यौ
रिशन्त्यः
सम्बोधन
रिशन्ति
रिशन्त्यौ
रिशन्त्यः
द्वितीया
रिशन्तीम्
रिशन्त्यौ
रिशन्तीः
तृतीया
रिशन्त्या
रिशन्तीभ्याम्
रिशन्तीभिः
चतुर्थी
रिशन्त्यै
रिशन्तीभ्याम्
रिशन्तीभ्यः
पञ्चमी
रिशन्त्याः
रिशन्तीभ्याम्
रिशन्तीभ्यः
षष्ठी
रिशन्त्याः
रिशन्त्योः
रिशन्तीनाम्
सप्तमी
रिशन्त्याम्
रिशन्त्योः
रिशन्तीषु
 
एक
द्वि
बहु
प्रथमा
रिशन्ती
रिशन्त्यौ
रिशन्त्यः
सम्बोधन
रिशन्ति
रिशन्त्यौ
रिशन्त्यः
द्वितीया
रिशन्तीम्
रिशन्त्यौ
रिशन्तीः
तृतीया
रिशन्त्या
रिशन्तीभ्याम्
रिशन्तीभिः
चतुर्थी
रिशन्त्यै
रिशन्तीभ्याम्
रिशन्तीभ्यः
पञ्चमी
रिशन्त्याः
रिशन्तीभ्याम्
रिशन्तीभ्यः
षष्ठी
रिशन्त्याः
रिशन्त्योः
रिशन्तीनाम्
सप्तमी
रिशन्त्याम्
रिशन्त्योः
रिशन्तीषु