रिण्व्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिण्व्या
रिण्व्ये
रिण्व्याः
सम्बोधन
रिण्व्ये
रिण्व्ये
रिण्व्याः
द्वितीया
रिण्व्याम्
रिण्व्ये
रिण्व्याः
तृतीया
रिण्व्यया
रिण्व्याभ्याम्
रिण्व्याभिः
चतुर्थी
रिण्व्यायै
रिण्व्याभ्याम्
रिण्व्याभ्यः
पञ्चमी
रिण्व्यायाः
रिण्व्याभ्याम्
रिण्व्याभ्यः
षष्ठी
रिण्व्यायाः
रिण्व्ययोः
रिण्व्यानाम्
सप्तमी
रिण्व्यायाम्
रिण्व्ययोः
रिण्व्यासु
 
एक
द्वि
बहु
प्रथमा
रिण्व्या
रिण्व्ये
रिण्व्याः
सम्बोधन
रिण्व्ये
रिण्व्ये
रिण्व्याः
द्वितीया
रिण्व्याम्
रिण्व्ये
रिण्व्याः
तृतीया
रिण्व्यया
रिण्व्याभ्याम्
रिण्व्याभिः
चतुर्थी
रिण्व्यायै
रिण्व्याभ्याम्
रिण्व्याभ्यः
पञ्चमी
रिण्व्यायाः
रिण्व्याभ्याम्
रिण्व्याभ्यः
षष्ठी
रिण्व्यायाः
रिण्व्ययोः
रिण्व्यानाम्
सप्तमी
रिण्व्यायाम्
रिण्व्ययोः
रिण्व्यासु


अन्याः