रिण्वितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिण्वितव्या
रिण्वितव्ये
रिण्वितव्याः
सम्बोधन
रिण्वितव्ये
रिण्वितव्ये
रिण्वितव्याः
द्वितीया
रिण्वितव्याम्
रिण्वितव्ये
रिण्वितव्याः
तृतीया
रिण्वितव्यया
रिण्वितव्याभ्याम्
रिण्वितव्याभिः
चतुर्थी
रिण्वितव्यायै
रिण्वितव्याभ्याम्
रिण्वितव्याभ्यः
पञ्चमी
रिण्वितव्यायाः
रिण्वितव्याभ्याम्
रिण्वितव्याभ्यः
षष्ठी
रिण्वितव्यायाः
रिण्वितव्ययोः
रिण्वितव्यानाम्
सप्तमी
रिण्वितव्यायाम्
रिण्वितव्ययोः
रिण्वितव्यासु
 
एक
द्वि
बहु
प्रथमा
रिण्वितव्या
रिण्वितव्ये
रिण्वितव्याः
सम्बोधन
रिण्वितव्ये
रिण्वितव्ये
रिण्वितव्याः
द्वितीया
रिण्वितव्याम्
रिण्वितव्ये
रिण्वितव्याः
तृतीया
रिण्वितव्यया
रिण्वितव्याभ्याम्
रिण्वितव्याभिः
चतुर्थी
रिण्वितव्यायै
रिण्वितव्याभ्याम्
रिण्वितव्याभ्यः
पञ्चमी
रिण्वितव्यायाः
रिण्वितव्याभ्याम्
रिण्वितव्याभ्यः
षष्ठी
रिण्वितव्यायाः
रिण्वितव्ययोः
रिण्वितव्यानाम्
सप्तमी
रिण्वितव्यायाम्
रिण्वितव्ययोः
रिण्वितव्यासु


अन्याः