रिण्विका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिण्विका
रिण्विके
रिण्विकाः
सम्बोधन
रिण्विके
रिण्विके
रिण्विकाः
द्वितीया
रिण्विकाम्
रिण्विके
रिण्विकाः
तृतीया
रिण्विकया
रिण्विकाभ्याम्
रिण्विकाभिः
चतुर्थी
रिण्विकायै
रिण्विकाभ्याम्
रिण्विकाभ्यः
पञ्चमी
रिण्विकायाः
रिण्विकाभ्याम्
रिण्विकाभ्यः
षष्ठी
रिण्विकायाः
रिण्विकयोः
रिण्विकानाम्
सप्तमी
रिण्विकायाम्
रिण्विकयोः
रिण्विकासु
 
एक
द्वि
बहु
प्रथमा
रिण्विका
रिण्विके
रिण्विकाः
सम्बोधन
रिण्विके
रिण्विके
रिण्विकाः
द्वितीया
रिण्विकाम्
रिण्विके
रिण्विकाः
तृतीया
रिण्विकया
रिण्विकाभ्याम्
रिण्विकाभिः
चतुर्थी
रिण्विकायै
रिण्विकाभ्याम्
रिण्विकाभ्यः
पञ्चमी
रिण्विकायाः
रिण्विकाभ्याम्
रिण्विकाभ्यः
षष्ठी
रिण्विकायाः
रिण्विकयोः
रिण्विकानाम्
सप्तमी
रिण्विकायाम्
रिण्विकयोः
रिण्विकासु