रिण्वन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिण्वन्ती
रिण्वन्त्यौ
रिण्वन्त्यः
सम्बोधन
रिण्वन्ति
रिण्वन्त्यौ
रिण्वन्त्यः
द्वितीया
रिण्वन्तीम्
रिण्वन्त्यौ
रिण्वन्तीः
तृतीया
रिण्वन्त्या
रिण्वन्तीभ्याम्
रिण्वन्तीभिः
चतुर्थी
रिण्वन्त्यै
रिण्वन्तीभ्याम्
रिण्वन्तीभ्यः
पञ्चमी
रिण्वन्त्याः
रिण्वन्तीभ्याम्
रिण्वन्तीभ्यः
षष्ठी
रिण्वन्त्याः
रिण्वन्त्योः
रिण्वन्तीनाम्
सप्तमी
रिण्वन्त्याम्
रिण्वन्त्योः
रिण्वन्तीषु
 
एक
द्वि
बहु
प्रथमा
रिण्वन्ती
रिण्वन्त्यौ
रिण्वन्त्यः
सम्बोधन
रिण्वन्ति
रिण्वन्त्यौ
रिण्वन्त्यः
द्वितीया
रिण्वन्तीम्
रिण्वन्त्यौ
रिण्वन्तीः
तृतीया
रिण्वन्त्या
रिण्वन्तीभ्याम्
रिण्वन्तीभिः
चतुर्थी
रिण्वन्त्यै
रिण्वन्तीभ्याम्
रिण्वन्तीभ्यः
पञ्चमी
रिण्वन्त्याः
रिण्वन्तीभ्याम्
रिण्वन्तीभ्यः
षष्ठी
रिण्वन्त्याः
रिण्वन्त्योः
रिण्वन्तीनाम्
सप्तमी
रिण्वन्त्याम्
रिण्वन्त्योः
रिण्वन्तीषु