रिण्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिण्वती
रिण्वत्यौ
रिण्वत्यः
सम्बोधन
रिण्वति
रिण्वत्यौ
रिण्वत्यः
द्वितीया
रिण्वतीम्
रिण्वत्यौ
रिण्वतीः
तृतीया
रिण्वत्या
रिण्वतीभ्याम्
रिण्वतीभिः
चतुर्थी
रिण्वत्यै
रिण्वतीभ्याम्
रिण्वतीभ्यः
पञ्चमी
रिण्वत्याः
रिण्वतीभ्याम्
रिण्वतीभ्यः
षष्ठी
रिण्वत्याः
रिण्वत्योः
रिण्वतीनाम्
सप्तमी
रिण्वत्याम्
रिण्वत्योः
रिण्वतीषु
 
एक
द्वि
बहु
प्रथमा
रिण्वती
रिण्वत्यौ
रिण्वत्यः
सम्बोधन
रिण्वति
रिण्वत्यौ
रिण्वत्यः
द्वितीया
रिण्वतीम्
रिण्वत्यौ
रिण्वतीः
तृतीया
रिण्वत्या
रिण्वतीभ्याम्
रिण्वतीभिः
चतुर्थी
रिण्वत्यै
रिण्वतीभ्याम्
रिण्वतीभ्यः
पञ्चमी
रिण्वत्याः
रिण्वतीभ्याम्
रिण्वतीभ्यः
षष्ठी
रिण्वत्याः
रिण्वत्योः
रिण्वतीनाम्
सप्तमी
रिण्वत्याम्
रिण्वत्योः
रिण्वतीषु


अन्याः