रिङ्गित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्गित्री
रिङ्गित्र्यौ
रिङ्गित्र्यः
सम्बोधन
रिङ्गित्रि
रिङ्गित्र्यौ
रिङ्गित्र्यः
द्वितीया
रिङ्गित्रीम्
रिङ्गित्र्यौ
रिङ्गित्रीः
तृतीया
रिङ्गित्र्या
रिङ्गित्रीभ्याम्
रिङ्गित्रीभिः
चतुर्थी
रिङ्गित्र्यै
रिङ्गित्रीभ्याम्
रिङ्गित्रीभ्यः
पञ्चमी
रिङ्गित्र्याः
रिङ्गित्रीभ्याम्
रिङ्गित्रीभ्यः
षष्ठी
रिङ्गित्र्याः
रिङ्गित्र्योः
रिङ्गित्रीणाम्
सप्तमी
रिङ्गित्र्याम्
रिङ्गित्र्योः
रिङ्गित्रीषु
 
एक
द्वि
बहु
प्रथमा
रिङ्गित्री
रिङ्गित्र्यौ
रिङ्गित्र्यः
सम्बोधन
रिङ्गित्रि
रिङ्गित्र्यौ
रिङ्गित्र्यः
द्वितीया
रिङ्गित्रीम्
रिङ्गित्र्यौ
रिङ्गित्रीः
तृतीया
रिङ्गित्र्या
रिङ्गित्रीभ्याम्
रिङ्गित्रीभिः
चतुर्थी
रिङ्गित्र्यै
रिङ्गित्रीभ्याम्
रिङ्गित्रीभ्यः
पञ्चमी
रिङ्गित्र्याः
रिङ्गित्रीभ्याम्
रिङ्गित्रीभ्यः
षष्ठी
रिङ्गित्र्याः
रिङ्गित्र्योः
रिङ्गित्रीणाम्
सप्तमी
रिङ्गित्र्याम्
रिङ्गित्र्योः
रिङ्गित्रीषु


अन्याः