रिङ्खत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खत् / रिङ्खद्
रिङ्खन्ती
रिङ्खन्ति
सम्बोधन
रिङ्खत् / रिङ्खद्
रिङ्खन्ती
रिङ्खन्ति
द्वितीया
रिङ्खत् / रिङ्खद्
रिङ्खन्ती
रिङ्खन्ति
तृतीया
रिङ्खता
रिङ्खद्भ्याम्
रिङ्खद्भिः
चतुर्थी
रिङ्खते
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
पञ्चमी
रिङ्खतः
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
षष्ठी
रिङ्खतः
रिङ्खतोः
रिङ्खताम्
सप्तमी
रिङ्खति
रिङ्खतोः
रिङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
रिङ्खत् / रिङ्खद्
रिङ्खन्ती
रिङ्खन्ति
सम्बोधन
रिङ्खत् / रिङ्खद्
रिङ्खन्ती
रिङ्खन्ति
द्वितीया
रिङ्खत् / रिङ्खद्
रिङ्खन्ती
रिङ्खन्ति
तृतीया
रिङ्खता
रिङ्खद्भ्याम्
रिङ्खद्भिः
चतुर्थी
रिङ्खते
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
पञ्चमी
रिङ्खतः
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
षष्ठी
रिङ्खतः
रिङ्खतोः
रिङ्खताम्
सप्तमी
रिङ्खति
रिङ्खतोः
रिङ्खत्सु


अन्याः