रासिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रासिता
रासिते
रासिताः
सम्बोधन
रासिते
रासिते
रासिताः
द्वितीया
रासिताम्
रासिते
रासिताः
तृतीया
रासितया
रासिताभ्याम्
रासिताभिः
चतुर्थी
रासितायै
रासिताभ्याम्
रासिताभ्यः
पञ्चमी
रासितायाः
रासिताभ्याम्
रासिताभ्यः
षष्ठी
रासितायाः
रासितयोः
रासितानाम्
सप्तमी
रासितायाम्
रासितयोः
रासितासु
 
एक
द्वि
बहु
प्रथमा
रासिता
रासिते
रासिताः
सम्बोधन
रासिते
रासिते
रासिताः
द्वितीया
रासिताम्
रासिते
रासिताः
तृतीया
रासितया
रासिताभ्याम्
रासिताभिः
चतुर्थी
रासितायै
रासिताभ्याम्
रासिताभ्यः
पञ्चमी
रासितायाः
रासिताभ्याम्
रासिताभ्यः
षष्ठी
रासितायाः
रासितयोः
रासितानाम्
सप्तमी
रासितायाम्
रासितयोः
रासितासु


अन्याः