रासितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रासितव्या
रासितव्ये
रासितव्याः
सम्बोधन
रासितव्ये
रासितव्ये
रासितव्याः
द्वितीया
रासितव्याम्
रासितव्ये
रासितव्याः
तृतीया
रासितव्यया
रासितव्याभ्याम्
रासितव्याभिः
चतुर्थी
रासितव्यायै
रासितव्याभ्याम्
रासितव्याभ्यः
पञ्चमी
रासितव्यायाः
रासितव्याभ्याम्
रासितव्याभ्यः
षष्ठी
रासितव्यायाः
रासितव्ययोः
रासितव्यानाम्
सप्तमी
रासितव्यायाम्
रासितव्ययोः
रासितव्यासु
 
एक
द्वि
बहु
प्रथमा
रासितव्या
रासितव्ये
रासितव्याः
सम्बोधन
रासितव्ये
रासितव्ये
रासितव्याः
द्वितीया
रासितव्याम्
रासितव्ये
रासितव्याः
तृतीया
रासितव्यया
रासितव्याभ्याम्
रासितव्याभिः
चतुर्थी
रासितव्यायै
रासितव्याभ्याम्
रासितव्याभ्यः
पञ्चमी
रासितव्यायाः
रासितव्याभ्याम्
रासितव्याभ्यः
षष्ठी
रासितव्यायाः
रासितव्ययोः
रासितव्यानाम्
सप्तमी
रासितव्यायाम्
रासितव्ययोः
रासितव्यासु


अन्याः