राध्ना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राध्ना
राध्ने
राध्नाः
सम्बोधन
राध्ने
राध्ने
राध्नाः
द्वितीया
राध्नाम्
राध्ने
राध्नाः
तृतीया
राध्नया
राध्नाभ्याम्
राध्नाभिः
चतुर्थी
राध्नायै
राध्नाभ्याम्
राध्नाभ्यः
पञ्चमी
राध्नायाः
राध्नाभ्याम्
राध्नाभ्यः
षष्ठी
राध्नायाः
राध्नयोः
राध्नानाम्
सप्तमी
राध्नायाम्
राध्नयोः
राध्नासु
 
एक
द्वि
बहु
प्रथमा
राध्ना
राध्ने
राध्नाः
सम्बोधन
राध्ने
राध्ने
राध्नाः
द्वितीया
राध्नाम्
राध्ने
राध्नाः
तृतीया
राध्नया
राध्नाभ्याम्
राध्नाभिः
चतुर्थी
राध्नायै
राध्नाभ्याम्
राध्नाभ्यः
पञ्चमी
राध्नायाः
राध्नाभ्याम्
राध्नाभ्यः
षष्ठी
राध्नायाः
राध्नयोः
राध्नानाम्
सप्तमी
राध्नायाम्
राध्नयोः
राध्नासु


अन्याः