राधानुराधीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राधानुराधीया
राधानुराधीये
राधानुराधीयाः
सम्बोधन
राधानुराधीये
राधानुराधीये
राधानुराधीयाः
द्वितीया
राधानुराधीयाम्
राधानुराधीये
राधानुराधीयाः
तृतीया
राधानुराधीयया
राधानुराधीयाभ्याम्
राधानुराधीयाभिः
चतुर्थी
राधानुराधीयायै
राधानुराधीयाभ्याम्
राधानुराधीयाभ्यः
पञ्चमी
राधानुराधीयायाः
राधानुराधीयाभ्याम्
राधानुराधीयाभ्यः
षष्ठी
राधानुराधीयायाः
राधानुराधीययोः
राधानुराधीयानाम्
सप्तमी
राधानुराधीयायाम्
राधानुराधीययोः
राधानुराधीयासु
 
एक
द्वि
बहु
प्रथमा
राधानुराधीया
राधानुराधीये
राधानुराधीयाः
सम्बोधन
राधानुराधीये
राधानुराधीये
राधानुराधीयाः
द्वितीया
राधानुराधीयाम्
राधानुराधीये
राधानुराधीयाः
तृतीया
राधानुराधीयया
राधानुराधीयाभ्याम्
राधानुराधीयाभिः
चतुर्थी
राधानुराधीयायै
राधानुराधीयाभ्याम्
राधानुराधीयाभ्यः
पञ्चमी
राधानुराधीयायाः
राधानुराधीयाभ्याम्
राधानुराधीयाभ्यः
षष्ठी
राधानुराधीयायाः
राधानुराधीययोः
राधानुराधीयानाम्
सप्तमी
राधानुराधीयायाम्
राधानुराधीययोः
राधानुराधीयासु


अन्याः