राधनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राधनीया
राधनीये
राधनीयाः
सम्बोधन
राधनीये
राधनीये
राधनीयाः
द्वितीया
राधनीयाम्
राधनीये
राधनीयाः
तृतीया
राधनीयया
राधनीयाभ्याम्
राधनीयाभिः
चतुर्थी
राधनीयायै
राधनीयाभ्याम्
राधनीयाभ्यः
पञ्चमी
राधनीयायाः
राधनीयाभ्याम्
राधनीयाभ्यः
षष्ठी
राधनीयायाः
राधनीययोः
राधनीयानाम्
सप्तमी
राधनीयायाम्
राधनीययोः
राधनीयासु
 
एक
द्वि
बहु
प्रथमा
राधनीया
राधनीये
राधनीयाः
सम्बोधन
राधनीये
राधनीये
राधनीयाः
द्वितीया
राधनीयाम्
राधनीये
राधनीयाः
तृतीया
राधनीयया
राधनीयाभ्याम्
राधनीयाभिः
चतुर्थी
राधनीयायै
राधनीयाभ्याम्
राधनीयाभ्यः
पञ्चमी
राधनीयायाः
राधनीयाभ्याम्
राधनीयाभ्यः
षष्ठी
राधनीयायाः
राधनीययोः
राधनीयानाम्
सप्तमी
राधनीयायाम्
राधनीययोः
राधनीयासु


अन्याः