राजत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजतम्
राजते
राजतानि
सम्बोधन
राजत
राजते
राजतानि
द्वितीया
राजतम्
राजते
राजतानि
तृतीया
राजतेन
राजताभ्याम्
राजतैः
चतुर्थी
राजताय
राजताभ्याम्
राजतेभ्यः
पञ्चमी
राजतात् / राजताद्
राजताभ्याम्
राजतेभ्यः
षष्ठी
राजतस्य
राजतयोः
राजतानाम्
सप्तमी
राजते
राजतयोः
राजतेषु
 
एक
द्वि
बहु
प्रथमा
राजतम्
राजते
राजतानि
सम्बोधन
राजत
राजते
राजतानि
द्वितीया
राजतम्
राजते
राजतानि
तृतीया
राजतेन
राजताभ्याम्
राजतैः
चतुर्थी
राजताय
राजताभ्याम्
राजतेभ्यः
पञ्चमी
राजतात् / राजताद्
राजताभ्याम्
राजतेभ्यः
षष्ठी
राजतस्य
राजतयोः
राजतानाम्
सप्तमी
राजते
राजतयोः
राजतेषु


अन्याः