राघण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघणम्
राघणे
राघणानि
सम्बोधन
राघण
राघणे
राघणानि
द्वितीया
राघणम्
राघणे
राघणानि
तृतीया
राघणेन
राघणाभ्याम्
राघणैः
चतुर्थी
राघणाय
राघणाभ्याम्
राघणेभ्यः
पञ्चमी
राघणात् / राघणाद्
राघणाभ्याम्
राघणेभ्यः
षष्ठी
राघणस्य
राघणयोः
राघणानाम्
सप्तमी
राघणे
राघणयोः
राघणेषु
 
एक
द्वि
बहु
प्रथमा
राघणम्
राघणे
राघणानि
सम्बोधन
राघण
राघणे
राघणानि
द्वितीया
राघणम्
राघणे
राघणानि
तृतीया
राघणेन
राघणाभ्याम्
राघणैः
चतुर्थी
राघणाय
राघणाभ्याम्
राघणेभ्यः
पञ्चमी
राघणात् / राघणाद्
राघणाभ्याम्
राघणेभ्यः
षष्ठी
राघणस्य
राघणयोः
राघणानाम्
सप्तमी
राघणे
राघणयोः
राघणेषु


अन्याः