रफ् धातुरूपाणि - रफँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रफ्यते
रफ्येते
रफ्यन्ते
मध्यम
रफ्यसे
रफ्येथे
रफ्यध्वे
उत्तम
रफ्ये
रफ्यावहे
रफ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रेफे
रेफाते
रेफिरे
मध्यम
रेफिषे
रेफाथे
रेफिध्वे
उत्तम
रेफे
रेफिवहे
रेफिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रफिता
रफितारौ
रफितारः
मध्यम
रफितासे
रफितासाथे
रफिताध्वे
उत्तम
रफिताहे
रफितास्वहे
रफितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रफिष्यते
रफिष्येते
रफिष्यन्ते
मध्यम
रफिष्यसे
रफिष्येथे
रफिष्यध्वे
उत्तम
रफिष्ये
रफिष्यावहे
रफिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रफ्यताम्
रफ्येताम्
रफ्यन्ताम्
मध्यम
रफ्यस्व
रफ्येथाम्
रफ्यध्वम्
उत्तम
रफ्यै
रफ्यावहै
रफ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरफ्यत
अरफ्येताम्
अरफ्यन्त
मध्यम
अरफ्यथाः
अरफ्येथाम्
अरफ्यध्वम्
उत्तम
अरफ्ये
अरफ्यावहि
अरफ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रफ्येत
रफ्येयाताम्
रफ्येरन्
मध्यम
रफ्येथाः
रफ्येयाथाम्
रफ्येध्वम्
उत्तम
रफ्येय
रफ्येवहि
रफ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रफिषीष्ट
रफिषीयास्ताम्
रफिषीरन्
मध्यम
रफिषीष्ठाः
रफिषीयास्थाम्
रफिषीध्वम्
उत्तम
रफिषीय
रफिषीवहि
रफिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराफि
अरफिषाताम्
अरफिषत
मध्यम
अरफिष्ठाः
अरफिषाथाम्
अरफिढ्वम्
उत्तम
अरफिषि
अरफिष्वहि
अरफिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरफिष्यत
अरफिष्येताम्
अरफिष्यन्त
मध्यम
अरफिष्यथाः
अरफिष्येथाम्
अरफिष्यध्वम्
उत्तम
अरफिष्ये
अरफिष्यावहि
अरफिष्यामहि